Top sidh kunjika Secrets



देवी वैभवाश्चर्य अष्टोत्तर शत नाम स्तोत्रम्

देवी माहात्म्यं दुर्गा सप्तशति द्वादशोऽध्यायः

नवरात्रि में देवी को प्रसन्न करने के लिए इसका पाठ करें. जानते हैं सिद्ध कुंजिका पाठ की विधि और लाभ.

श्री महिषासुर मर्दिनी स्तोत्रम् (अयिगिरि नंदिनि)

देवी माहात्म्यं चामुंडेश्वरी मंगलम्

देवी माहात्म्यं दुर्गा सप्तशति अष्टमोऽध्यायः

श्री दुर्गा अष्टोत्तर शत नाम स्तोत्रम्

देवी माहात्म्यं दुर्गा सप्तशति तृतीयोऽध्यायः

देवी माहात्म्यं दुर्गा सप्तशति दशमोऽध्यायः

श्री प्रत्यंगिर अष्टोत्तर शत नामावलि

धां धीं धूं धूर्जटेः पत्नी वां वीं वूं वागधीश्वरी ।

गोपनीयं प्रयत्नेन स्वयोनिरिव पार्वति।

पाठ मात्रेण संसिद्धयेत् कुंजिका स्तोत्रमुत्तमम्।।

नमस्ते शुम्भहन्त्र्यै च sidh kunjika निशुम्भासुरघातिनि ।

Leave a Reply

Your email address will not be published. Required fields are marked *